Friday, June 29, 2018

32 Aksharams del Mantra a Narasimha


El mantra vamos a enfatizar cada una de las 32 silabas del mantra que aprendimos la semana pasada: el mantra de 32 Silabas a Narasimha, donde cada una de esas silabas es relacionada c una deidad o diferente aspecto de Dios.
Esta practica amplifica el poder de este mantra.

El mantra se recita de la siguiente manera:
OM UGRAM VEERAM MAHA VISHNUM
JWALANTAM SARVATO-MUKHAM
NARASIMHAM BHEESHANAM BHADRAM
MRYTYUM MRYTYUM NAMAMYAHAM

(1) Om Um Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Brahma tasmai-vai namo namaha

(2) Om Gram Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Vishnu tasmai-vai namo namaha

(3) Om Veem Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Maheshwara tasmai-vai namo namaha

(4) Om Rám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Purusha tasmai-vai namo namaha

(5) Om Mám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Eashwara tasmai-vai namo namaha

(6) Om Haam Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Saraswati tasmai-vai namo namaha

(7) Om Veém Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Shree-hi tasmai-vai namo namaha

(8) Om Shnum Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Gauri tasmai-vai namo namaha

(9) Om Jwám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Prakrati tasmai-vai namo namaha

(10) Om Lám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Vidhya tasmai-vai namo namaha

(11) Om Thám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Omkara tasmai-vai namo namaha

(12) Om Sam Om,Yo-Vai Narasimho Devo Bhagavan ,
Ya Sada-Srortha mathras tasmai-vai namo namaha

(13) Om Vám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Vedhaa: Sanga sashaka tasmai-vai namo namaha

(14) Om Thom Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye-Pancha-khanya tasmai-vai namo namaha

(15) Om Múm Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Saptha Vya-Hridaya tasmai-vai namo namaha

(16) Om Kám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye Sashtow Loka-Pala tasmai-vai namo namaha

(17) Om Nrám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye Shashtow-Vasava  tasmai-vai namo namaha

(18) Om Sim Om, Yo-Vai Narasimho Devo Bhagavan ,
yecha-Rudra tasmai-vai namo namaha

(19) Om Hám Om, Yo-Vai Narasimho Devo Bhagavan ,
yecha Aditya tasmai-vai namo namaha

(20) Om Bheem Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye saAshtou Graha tasmai-vai namo namaha

(21) Om Shám Om,Yo-Vai Narasimho Devo Bhagavan ,
Yani Pancha Maha Bhootani tasmai-vai namo namaha

(22) Om Nam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Kaala tasmai-vai namo namaha

(23) Om Bam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Manú tasmai-vai namo namaha

(24) Om Drahm Om, Yo-Vai Narasimho Devo Bhagavan ,
 Yascha-Mrithyu tasmai-vai namo namaha

(25) Om Mrím Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Yama tasmai-vai namo namaha

(26) Om Tyum Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Anthaka tasmai-vai namo namaha

(27) Om Mrím Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Praana tasmai-vai namo namaha

(28) Om Tyum Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Surya tasmai-vai namo namaha

(29) Om Nám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Soma tasmai-vai namo namaha

(30) Om Mam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Virat Purusha tasmai-vai namo namaha

(31) Om Yam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Jeeva tasmai-vai namo namaha

(32) Om Ham Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Sarvam tasmai-vai namo namaha

OM UGRAM VEERAM MAHA VISHNUM
JWALANTAM SARVATO-MUKHAM
NARASIMHAM BHEESHANAM BHADRAM
MRYTYUM MRYTYUM NAMAMYAHAM

Oh Senor Vishnu, Oh Narasimha (Hombre-Leon, la cuarta encarnacion de MahaVishnu), protegeme de la muerte, destruye a la muerte y bendiceme con la inmortalidad.
Que el fuego emergente de tu boca reduzca el Diablo a cenizas. Te saludo y alabo.

Otra traduccion: Me rindo ante Narasimha, quien es temible, valoroso y brillante como el sol, omnipresente, terrible, la muerte incluso del dios de la muerte, y sin embargo, el siembre augurioso Maha Vishnu!

Para el video de la semana anterior donde aprendemos a pronuncianr el mantra de las 32 silabas de Narasimha, chequea:

Si deseas e aprender a pronunciar estos mantra, por favor conéctate a mi canal YouTube.



Para más información sobre los Mantras en Sanscrito, por favor visita mi blog:
También te recomiendo que veas el primer video de este canal:
Y el video de respuestas a preguntas frecuentes:

Para más información sobre los malas, por favor visita mi página web http://shaktimalas.com/
No olvides de darle “like” a la página FaceBook: https://www.facebook.com/mantrasensanscrito
También me puedes seguir en twitter:
Para encontrar esta información en Ingles, visita:
Muchas gracias una vez más por ser mi seguidor y apoyar este proyecto de llevar estas enseñanzas a toda la comunidad de habla hispana a nivel mundial.
Te deseo una jornada llena de bendiciones...
¡TaTha-Stu! (Asi sea)
Shivani Ma

No comments:

Post a Comment